Declension table of anekānta

Deva

MasculineSingularDualPlural
Nominativeanekāntaḥ anekāntau anekāntāḥ
Vocativeanekānta anekāntau anekāntāḥ
Accusativeanekāntam anekāntau anekāntān
Instrumentalanekāntena anekāntābhyām anekāntaiḥ anekāntebhiḥ
Dativeanekāntāya anekāntābhyām anekāntebhyaḥ
Ablativeanekāntāt anekāntābhyām anekāntebhyaḥ
Genitiveanekāntasya anekāntayoḥ anekāntānām
Locativeanekānte anekāntayoḥ anekānteṣu

Compound anekānta -

Adverb -anekāntam -anekāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria