Declension table of ?anekākṣara

Deva

MasculineSingularDualPlural
Nominativeanekākṣaraḥ anekākṣarau anekākṣarāḥ
Vocativeanekākṣara anekākṣarau anekākṣarāḥ
Accusativeanekākṣaram anekākṣarau anekākṣarān
Instrumentalanekākṣareṇa anekākṣarābhyām anekākṣaraiḥ anekākṣarebhiḥ
Dativeanekākṣarāya anekākṣarābhyām anekākṣarebhyaḥ
Ablativeanekākṣarāt anekākṣarābhyām anekākṣarebhyaḥ
Genitiveanekākṣarasya anekākṣarayoḥ anekākṣarāṇām
Locativeanekākṣare anekākṣarayoḥ anekākṣareṣu

Compound anekākṣara -

Adverb -anekākṣaram -anekākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria