Declension table of ?aneḍamūka

Deva

NeuterSingularDualPlural
Nominativeaneḍamūkam aneḍamūke aneḍamūkāni
Vocativeaneḍamūka aneḍamūke aneḍamūkāni
Accusativeaneḍamūkam aneḍamūke aneḍamūkāni
Instrumentalaneḍamūkena aneḍamūkābhyām aneḍamūkaiḥ
Dativeaneḍamūkāya aneḍamūkābhyām aneḍamūkebhyaḥ
Ablativeaneḍamūkāt aneḍamūkābhyām aneḍamūkebhyaḥ
Genitiveaneḍamūkasya aneḍamūkayoḥ aneḍamūkānām
Locativeaneḍamūke aneḍamūkayoḥ aneḍamūkeṣu

Compound aneḍamūka -

Adverb -aneḍamūkam -aneḍamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria