Declension table of ?aneḍamūka

Deva

MasculineSingularDualPlural
Nominativeaneḍamūkaḥ aneḍamūkau aneḍamūkāḥ
Vocativeaneḍamūka aneḍamūkau aneḍamūkāḥ
Accusativeaneḍamūkam aneḍamūkau aneḍamūkān
Instrumentalaneḍamūkena aneḍamūkābhyām aneḍamūkaiḥ aneḍamūkebhiḥ
Dativeaneḍamūkāya aneḍamūkābhyām aneḍamūkebhyaḥ
Ablativeaneḍamūkāt aneḍamūkābhyām aneḍamūkebhyaḥ
Genitiveaneḍamūkasya aneḍamūkayoḥ aneḍamūkānām
Locativeaneḍamūke aneḍamūkayoḥ aneḍamūkeṣu

Compound aneḍamūka -

Adverb -aneḍamūkam -aneḍamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria