Declension table of ?anduka

Deva

MasculineSingularDualPlural
Nominativeandukaḥ andukau andukāḥ
Vocativeanduka andukau andukāḥ
Accusativeandukam andukau andukān
Instrumentalandukena andukābhyām andukaiḥ andukebhiḥ
Dativeandukāya andukābhyām andukebhyaḥ
Ablativeandukāt andukābhyām andukebhyaḥ
Genitiveandukasya andukayoḥ andukānām
Locativeanduke andukayoḥ andukeṣu

Compound anduka -

Adverb -andukam -andukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria