Declension table of ?andolita

Deva

MasculineSingularDualPlural
Nominativeandolitaḥ andolitau andolitāḥ
Vocativeandolita andolitau andolitāḥ
Accusativeandolitam andolitau andolitān
Instrumentalandolitena andolitābhyām andolitaiḥ andolitebhiḥ
Dativeandolitāya andolitābhyām andolitebhyaḥ
Ablativeandolitāt andolitābhyām andolitebhyaḥ
Genitiveandolitasya andolitayoḥ andolitānām
Locativeandolite andolitayoḥ andoliteṣu

Compound andolita -

Adverb -andolitam -andolitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria