Declension table of ?andhrajātīyā

Deva

FeminineSingularDualPlural
Nominativeandhrajātīyā andhrajātīye andhrajātīyāḥ
Vocativeandhrajātīye andhrajātīye andhrajātīyāḥ
Accusativeandhrajātīyām andhrajātīye andhrajātīyāḥ
Instrumentalandhrajātīyayā andhrajātīyābhyām andhrajātīyābhiḥ
Dativeandhrajātīyāyai andhrajātīyābhyām andhrajātīyābhyaḥ
Ablativeandhrajātīyāyāḥ andhrajātīyābhyām andhrajātīyābhyaḥ
Genitiveandhrajātīyāyāḥ andhrajātīyayoḥ andhrajātīyānām
Locativeandhrajātīyāyām andhrajātīyayoḥ andhrajātīyāsu

Adverb -andhrajātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria