Declension table of ?andhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeandhīkaraṇam andhīkaraṇe andhīkaraṇāni
Vocativeandhīkaraṇa andhīkaraṇe andhīkaraṇāni
Accusativeandhīkaraṇam andhīkaraṇe andhīkaraṇāni
Instrumentalandhīkaraṇena andhīkaraṇābhyām andhīkaraṇaiḥ
Dativeandhīkaraṇāya andhīkaraṇābhyām andhīkaraṇebhyaḥ
Ablativeandhīkaraṇāt andhīkaraṇābhyām andhīkaraṇebhyaḥ
Genitiveandhīkaraṇasya andhīkaraṇayoḥ andhīkaraṇānām
Locativeandhīkaraṇe andhīkaraṇayoḥ andhīkaraṇeṣu

Compound andhīkaraṇa -

Adverb -andhīkaraṇam -andhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria