Declension table of ?andhīkṛtātmanā

Deva

FeminineSingularDualPlural
Nominativeandhīkṛtātmanā andhīkṛtātmane andhīkṛtātmanāḥ
Vocativeandhīkṛtātmane andhīkṛtātmane andhīkṛtātmanāḥ
Accusativeandhīkṛtātmanām andhīkṛtātmane andhīkṛtātmanāḥ
Instrumentalandhīkṛtātmanayā andhīkṛtātmanābhyām andhīkṛtātmanābhiḥ
Dativeandhīkṛtātmanāyai andhīkṛtātmanābhyām andhīkṛtātmanābhyaḥ
Ablativeandhīkṛtātmanāyāḥ andhīkṛtātmanābhyām andhīkṛtātmanābhyaḥ
Genitiveandhīkṛtātmanāyāḥ andhīkṛtātmanayoḥ andhīkṛtātmanānām
Locativeandhīkṛtātmanāyām andhīkṛtātmanayoḥ andhīkṛtātmanāsu

Adverb -andhīkṛtātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria