Declension table of ?andhīkṛtātman

Deva

NeuterSingularDualPlural
Nominativeandhīkṛtātma andhīkṛtātmanī andhīkṛtātmāni
Vocativeandhīkṛtātman andhīkṛtātma andhīkṛtātmanī andhīkṛtātmāni
Accusativeandhīkṛtātma andhīkṛtātmanī andhīkṛtātmāni
Instrumentalandhīkṛtātmanā andhīkṛtātmabhyām andhīkṛtātmabhiḥ
Dativeandhīkṛtātmane andhīkṛtātmabhyām andhīkṛtātmabhyaḥ
Ablativeandhīkṛtātmanaḥ andhīkṛtātmabhyām andhīkṛtātmabhyaḥ
Genitiveandhīkṛtātmanaḥ andhīkṛtātmanoḥ andhīkṛtātmanām
Locativeandhīkṛtātmani andhīkṛtātmanoḥ andhīkṛtātmasu

Compound andhīkṛtātma -

Adverb -andhīkṛtātma -andhīkṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria