Declension table of ?andhīkṛta

Deva

NeuterSingularDualPlural
Nominativeandhīkṛtam andhīkṛte andhīkṛtāni
Vocativeandhīkṛta andhīkṛte andhīkṛtāni
Accusativeandhīkṛtam andhīkṛte andhīkṛtāni
Instrumentalandhīkṛtena andhīkṛtābhyām andhīkṛtaiḥ
Dativeandhīkṛtāya andhīkṛtābhyām andhīkṛtebhyaḥ
Ablativeandhīkṛtāt andhīkṛtābhyām andhīkṛtebhyaḥ
Genitiveandhīkṛtasya andhīkṛtayoḥ andhīkṛtānām
Locativeandhīkṛte andhīkṛtayoḥ andhīkṛteṣu

Compound andhīkṛta -

Adverb -andhīkṛtam -andhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria