Declension table of ?andhīkṛta

Deva

MasculineSingularDualPlural
Nominativeandhīkṛtaḥ andhīkṛtau andhīkṛtāḥ
Vocativeandhīkṛta andhīkṛtau andhīkṛtāḥ
Accusativeandhīkṛtam andhīkṛtau andhīkṛtān
Instrumentalandhīkṛtena andhīkṛtābhyām andhīkṛtaiḥ andhīkṛtebhiḥ
Dativeandhīkṛtāya andhīkṛtābhyām andhīkṛtebhyaḥ
Ablativeandhīkṛtāt andhīkṛtābhyām andhīkṛtebhyaḥ
Genitiveandhīkṛtasya andhīkṛtayoḥ andhīkṛtānām
Locativeandhīkṛte andhīkṛtayoḥ andhīkṛteṣu

Compound andhīkṛta -

Adverb -andhīkṛtam -andhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria