Declension table of ?andhīguDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhīguḥ | andhīgū | andhīgavaḥ |
Vocative | andhīgo | andhīgū | andhīgavaḥ |
Accusative | andhīgum | andhīgū | andhīgūn |
Instrumental | andhīgunā | andhīgubhyām | andhīgubhiḥ |
Dative | andhīgave | andhīgubhyām | andhīgubhyaḥ |
Ablative | andhīgoḥ | andhīgubhyām | andhīgubhyaḥ |
Genitive | andhīgoḥ | andhīgvoḥ | andhīgūnām |
Locative | andhīgau | andhīgvoḥ | andhīguṣu |