Declension table of ?andhībhūtā

Deva

FeminineSingularDualPlural
Nominativeandhībhūtā andhībhūte andhībhūtāḥ
Vocativeandhībhūte andhībhūte andhībhūtāḥ
Accusativeandhībhūtām andhībhūte andhībhūtāḥ
Instrumentalandhībhūtayā andhībhūtābhyām andhībhūtābhiḥ
Dativeandhībhūtāyai andhībhūtābhyām andhībhūtābhyaḥ
Ablativeandhībhūtāyāḥ andhībhūtābhyām andhībhūtābhyaḥ
Genitiveandhībhūtāyāḥ andhībhūtayoḥ andhībhūtānām
Locativeandhībhūtāyām andhībhūtayoḥ andhībhūtāsu

Adverb -andhībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria