Declension table of ?andhībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhībhūtā | andhībhūte | andhībhūtāḥ |
Vocative | andhībhūte | andhībhūte | andhībhūtāḥ |
Accusative | andhībhūtām | andhībhūte | andhībhūtāḥ |
Instrumental | andhībhūtayā | andhībhūtābhyām | andhībhūtābhiḥ |
Dative | andhībhūtāyai | andhībhūtābhyām | andhībhūtābhyaḥ |
Ablative | andhībhūtāyāḥ | andhībhūtābhyām | andhībhūtābhyaḥ |
Genitive | andhībhūtāyāḥ | andhībhūtayoḥ | andhībhūtānām |
Locative | andhībhūtāyām | andhībhūtayoḥ | andhībhūtāsu |