Declension table of ?andhībhūta

Deva

NeuterSingularDualPlural
Nominativeandhībhūtam andhībhūte andhībhūtāni
Vocativeandhībhūta andhībhūte andhībhūtāni
Accusativeandhībhūtam andhībhūte andhībhūtāni
Instrumentalandhībhūtena andhībhūtābhyām andhībhūtaiḥ
Dativeandhībhūtāya andhībhūtābhyām andhībhūtebhyaḥ
Ablativeandhībhūtāt andhībhūtābhyām andhībhūtebhyaḥ
Genitiveandhībhūtasya andhībhūtayoḥ andhībhūtānām
Locativeandhībhūte andhībhūtayoḥ andhībhūteṣu

Compound andhībhūta -

Adverb -andhībhūtam -andhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria