Declension table of ?andhībhūta

Deva

MasculineSingularDualPlural
Nominativeandhībhūtaḥ andhībhūtau andhībhūtāḥ
Vocativeandhībhūta andhībhūtau andhībhūtāḥ
Accusativeandhībhūtam andhībhūtau andhībhūtān
Instrumentalandhībhūtena andhībhūtābhyām andhībhūtaiḥ andhībhūtebhiḥ
Dativeandhībhūtāya andhībhūtābhyām andhībhūtebhyaḥ
Ablativeandhībhūtāt andhībhūtābhyām andhībhūtebhyaḥ
Genitiveandhībhūtasya andhībhūtayoḥ andhībhūtānām
Locativeandhībhūte andhībhūtayoḥ andhībhūteṣu

Compound andhībhūta -

Adverb -andhībhūtam -andhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria