Declension table of ?andhībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhībhūtaḥ | andhībhūtau | andhībhūtāḥ |
Vocative | andhībhūta | andhībhūtau | andhībhūtāḥ |
Accusative | andhībhūtam | andhībhūtau | andhībhūtān |
Instrumental | andhībhūtena | andhībhūtābhyām | andhībhūtaiḥ andhībhūtebhiḥ |
Dative | andhībhūtāya | andhībhūtābhyām | andhībhūtebhyaḥ |
Ablative | andhībhūtāt | andhībhūtābhyām | andhībhūtebhyaḥ |
Genitive | andhībhūtasya | andhībhūtayoḥ | andhībhūtānām |
Locative | andhībhūte | andhībhūtayoḥ | andhībhūteṣu |