Declension table of ?andhatāmasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhatāmasam | andhatāmase | andhatāmasāni |
Vocative | andhatāmasa | andhatāmase | andhatāmasāni |
Accusative | andhatāmasam | andhatāmase | andhatāmasāni |
Instrumental | andhatāmasena | andhatāmasābhyām | andhatāmasaiḥ |
Dative | andhatāmasāya | andhatāmasābhyām | andhatāmasebhyaḥ |
Ablative | andhatāmasāt | andhatāmasābhyām | andhatāmasebhyaḥ |
Genitive | andhatāmasasya | andhatāmasayoḥ | andhatāmasānām |
Locative | andhatāmase | andhatāmasayoḥ | andhatāmaseṣu |