Declension table of ?andhamūṣikā

Deva

FeminineSingularDualPlural
Nominativeandhamūṣikā andhamūṣike andhamūṣikāḥ
Vocativeandhamūṣike andhamūṣike andhamūṣikāḥ
Accusativeandhamūṣikām andhamūṣike andhamūṣikāḥ
Instrumentalandhamūṣikayā andhamūṣikābhyām andhamūṣikābhiḥ
Dativeandhamūṣikāyai andhamūṣikābhyām andhamūṣikābhyaḥ
Ablativeandhamūṣikāyāḥ andhamūṣikābhyām andhamūṣikābhyaḥ
Genitiveandhamūṣikāyāḥ andhamūṣikayoḥ andhamūṣikāṇām
Locativeandhamūṣikāyām andhamūṣikayoḥ andhamūṣikāsu

Adverb -andhamūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria