Declension table of ?andhamūṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhamūṣā | andhamūṣe | andhamūṣāḥ |
Vocative | andhamūṣe | andhamūṣe | andhamūṣāḥ |
Accusative | andhamūṣām | andhamūṣe | andhamūṣāḥ |
Instrumental | andhamūṣayā | andhamūṣābhyām | andhamūṣābhiḥ |
Dative | andhamūṣāyai | andhamūṣābhyām | andhamūṣābhyaḥ |
Ablative | andhamūṣāyāḥ | andhamūṣābhyām | andhamūṣābhyaḥ |
Genitive | andhamūṣāyāḥ | andhamūṣayoḥ | andhamūṣāṇām |
Locative | andhamūṣāyām | andhamūṣayoḥ | andhamūṣāsu |