Declension table of ?andhamūṣā

Deva

FeminineSingularDualPlural
Nominativeandhamūṣā andhamūṣe andhamūṣāḥ
Vocativeandhamūṣe andhamūṣe andhamūṣāḥ
Accusativeandhamūṣām andhamūṣe andhamūṣāḥ
Instrumentalandhamūṣayā andhamūṣābhyām andhamūṣābhiḥ
Dativeandhamūṣāyai andhamūṣābhyām andhamūṣābhyaḥ
Ablativeandhamūṣāyāḥ andhamūṣābhyām andhamūṣābhyaḥ
Genitiveandhamūṣāyāḥ andhamūṣayoḥ andhamūṣāṇām
Locativeandhamūṣāyām andhamūṣayoḥ andhamūṣāsu

Adverb -andhamūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria