Declension table of ?andhakūpa

Deva

MasculineSingularDualPlural
Nominativeandhakūpaḥ andhakūpau andhakūpāḥ
Vocativeandhakūpa andhakūpau andhakūpāḥ
Accusativeandhakūpam andhakūpau andhakūpān
Instrumentalandhakūpena andhakūpābhyām andhakūpaiḥ andhakūpebhiḥ
Dativeandhakūpāya andhakūpābhyām andhakūpebhyaḥ
Ablativeandhakūpāt andhakūpābhyām andhakūpebhyaḥ
Genitiveandhakūpasya andhakūpayoḥ andhakūpānām
Locativeandhakūpe andhakūpayoḥ andhakūpeṣu

Compound andhakūpa -

Adverb -andhakūpam -andhakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria