Declension table of ?andhakāritā

Deva

FeminineSingularDualPlural
Nominativeandhakāritā andhakārite andhakāritāḥ
Vocativeandhakārite andhakārite andhakāritāḥ
Accusativeandhakāritām andhakārite andhakāritāḥ
Instrumentalandhakāritayā andhakāritābhyām andhakāritābhiḥ
Dativeandhakāritāyai andhakāritābhyām andhakāritābhyaḥ
Ablativeandhakāritāyāḥ andhakāritābhyām andhakāritābhyaḥ
Genitiveandhakāritāyāḥ andhakāritayoḥ andhakāritānām
Locativeandhakāritāyām andhakāritayoḥ andhakāritāsu

Adverb -andhakāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria