Declension table of ?andhakārita

Deva

NeuterSingularDualPlural
Nominativeandhakāritam andhakārite andhakāritāni
Vocativeandhakārita andhakārite andhakāritāni
Accusativeandhakāritam andhakārite andhakāritāni
Instrumentalandhakāritena andhakāritābhyām andhakāritaiḥ
Dativeandhakāritāya andhakāritābhyām andhakāritebhyaḥ
Ablativeandhakāritāt andhakāritābhyām andhakāritebhyaḥ
Genitiveandhakāritasya andhakāritayoḥ andhakāritānām
Locativeandhakārite andhakāritayoḥ andhakāriteṣu

Compound andhakārita -

Adverb -andhakāritam -andhakāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria