Declension table of ?andhakārita

Deva

MasculineSingularDualPlural
Nominativeandhakāritaḥ andhakāritau andhakāritāḥ
Vocativeandhakārita andhakāritau andhakāritāḥ
Accusativeandhakāritam andhakāritau andhakāritān
Instrumentalandhakāritena andhakāritābhyām andhakāritaiḥ andhakāritebhiḥ
Dativeandhakāritāya andhakāritābhyām andhakāritebhyaḥ
Ablativeandhakāritāt andhakāritābhyām andhakāritebhyaḥ
Genitiveandhakāritasya andhakāritayoḥ andhakāritānām
Locativeandhakārite andhakāritayoḥ andhakāriteṣu

Compound andhakārita -

Adverb -andhakāritam -andhakāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria