Declension table of ?andhakārin

Deva

NeuterSingularDualPlural
Nominativeandhakāri andhakāriṇī andhakārīṇi
Vocativeandhakārin andhakāri andhakāriṇī andhakārīṇi
Accusativeandhakāri andhakāriṇī andhakārīṇi
Instrumentalandhakāriṇā andhakāribhyām andhakāribhiḥ
Dativeandhakāriṇe andhakāribhyām andhakāribhyaḥ
Ablativeandhakāriṇaḥ andhakāribhyām andhakāribhyaḥ
Genitiveandhakāriṇaḥ andhakāriṇoḥ andhakāriṇām
Locativeandhakāriṇi andhakāriṇoḥ andhakāriṣu

Compound andhakāri -

Adverb -andhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria