Declension table of ?andhakāri

Deva

MasculineSingularDualPlural
Nominativeandhakāriḥ andhakārī andhakārayaḥ
Vocativeandhakāre andhakārī andhakārayaḥ
Accusativeandhakārim andhakārī andhakārīn
Instrumentalandhakāriṇā andhakāribhyām andhakāribhiḥ
Dativeandhakāraye andhakāribhyām andhakāribhyaḥ
Ablativeandhakāreḥ andhakāribhyām andhakāribhyaḥ
Genitiveandhakāreḥ andhakāryoḥ andhakārīṇām
Locativeandhakārau andhakāryoḥ andhakāriṣu

Compound andhakāri -

Adverb -andhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria