Declension table of ?andhakārasañcaya

Deva

MasculineSingularDualPlural
Nominativeandhakārasañcayaḥ andhakārasañcayau andhakārasañcayāḥ
Vocativeandhakārasañcaya andhakārasañcayau andhakārasañcayāḥ
Accusativeandhakārasañcayam andhakārasañcayau andhakārasañcayān
Instrumentalandhakārasañcayena andhakārasañcayābhyām andhakārasañcayaiḥ andhakārasañcayebhiḥ
Dativeandhakārasañcayāya andhakārasañcayābhyām andhakārasañcayebhyaḥ
Ablativeandhakārasañcayāt andhakārasañcayābhyām andhakārasañcayebhyaḥ
Genitiveandhakārasañcayasya andhakārasañcayayoḥ andhakārasañcayānām
Locativeandhakārasañcaye andhakārasañcayayoḥ andhakārasañcayeṣu

Compound andhakārasañcaya -

Adverb -andhakārasañcayam -andhakārasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria