Declension table of ?andhakāramayā

Deva

FeminineSingularDualPlural
Nominativeandhakāramayā andhakāramaye andhakāramayāḥ
Vocativeandhakāramaye andhakāramaye andhakāramayāḥ
Accusativeandhakāramayām andhakāramaye andhakāramayāḥ
Instrumentalandhakāramayayā andhakāramayābhyām andhakāramayābhiḥ
Dativeandhakāramayāyai andhakāramayābhyām andhakāramayābhyaḥ
Ablativeandhakāramayāyāḥ andhakāramayābhyām andhakāramayābhyaḥ
Genitiveandhakāramayāyāḥ andhakāramayayoḥ andhakāramayāṇām
Locativeandhakāramayāyām andhakāramayayoḥ andhakāramayāsu

Adverb -andhakāramayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria