Declension table of ?andhakāramaya

Deva

MasculineSingularDualPlural
Nominativeandhakāramayaḥ andhakāramayau andhakāramayāḥ
Vocativeandhakāramaya andhakāramayau andhakāramayāḥ
Accusativeandhakāramayam andhakāramayau andhakāramayān
Instrumentalandhakāramayeṇa andhakāramayābhyām andhakāramayaiḥ andhakāramayebhiḥ
Dativeandhakāramayāya andhakāramayābhyām andhakāramayebhyaḥ
Ablativeandhakāramayāt andhakāramayābhyām andhakāramayebhyaḥ
Genitiveandhakāramayasya andhakāramayayoḥ andhakāramayāṇām
Locativeandhakāramaye andhakāramayayoḥ andhakāramayeṣu

Compound andhakāramaya -

Adverb -andhakāramayam -andhakāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria