Declension table of ?andhakālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhakālaḥ | andhakālau | andhakālāḥ |
Vocative | andhakāla | andhakālau | andhakālāḥ |
Accusative | andhakālam | andhakālau | andhakālān |
Instrumental | andhakālena | andhakālābhyām | andhakālaiḥ andhakālebhiḥ |
Dative | andhakālāya | andhakālābhyām | andhakālebhyaḥ |
Ablative | andhakālāt | andhakālābhyām | andhakālebhyaḥ |
Genitive | andhakālasya | andhakālayoḥ | andhakālānām |
Locative | andhakāle | andhakālayoḥ | andhakāleṣu |