Declension table of ?andhadhī_ā

Deva

FeminineSingularDualPlural
Nominativeandhadhī_ā andhadhī_e andhadhī_āḥ
Vocativeandhadhī_e andhadhī_e andhadhī_āḥ
Accusativeandhadhī_ām andhadhī_e andhadhī_āḥ
Instrumentalandhadhī_ayā andhadhī_ābhyām andhadhī_ābhiḥ
Dativeandhadhī_āyai andhadhī_ābhyām andhadhī_ābhyaḥ
Ablativeandhadhī_āyāḥ andhadhī_ābhyām andhadhī_ābhyaḥ
Genitiveandhadhī_āyāḥ andhadhī_ayoḥ andhadhī_ānām
Locativeandhadhī_āyām andhadhī_ayoḥ andhadhī_āsu

Adverb -andhadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria