Declension table of ?andhālajī

Deva

FeminineSingularDualPlural
Nominativeandhālajī andhālajyau andhālajyaḥ
Vocativeandhālaji andhālajyau andhālajyaḥ
Accusativeandhālajīm andhālajyau andhālajīḥ
Instrumentalandhālajyā andhālajībhyām andhālajībhiḥ
Dativeandhālajyai andhālajībhyām andhālajībhyaḥ
Ablativeandhālajyāḥ andhālajībhyām andhālajībhyaḥ
Genitiveandhālajyāḥ andhālajyoḥ andhālajīnām
Locativeandhālajyām andhālajyoḥ andhālajīṣu

Compound andhālaji - andhālajī -

Adverb -andhālaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria