Declension table of ?andhaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativeandhaṅkaraṇam andhaṅkaraṇe andhaṅkaraṇāni
Vocativeandhaṅkaraṇa andhaṅkaraṇe andhaṅkaraṇāni
Accusativeandhaṅkaraṇam andhaṅkaraṇe andhaṅkaraṇāni
Instrumentalandhaṅkaraṇena andhaṅkaraṇābhyām andhaṅkaraṇaiḥ
Dativeandhaṅkaraṇāya andhaṅkaraṇābhyām andhaṅkaraṇebhyaḥ
Ablativeandhaṅkaraṇāt andhaṅkaraṇābhyām andhaṅkaraṇebhyaḥ
Genitiveandhaṅkaraṇasya andhaṅkaraṇayoḥ andhaṅkaraṇānām
Locativeandhaṅkaraṇe andhaṅkaraṇayoḥ andhaṅkaraṇeṣu

Compound andhaṅkaraṇa -

Adverb -andhaṅkaraṇam -andhaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria