Declension table of ?andhaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativeandhaṅkaraṇaḥ andhaṅkaraṇau andhaṅkaraṇāḥ
Vocativeandhaṅkaraṇa andhaṅkaraṇau andhaṅkaraṇāḥ
Accusativeandhaṅkaraṇam andhaṅkaraṇau andhaṅkaraṇān
Instrumentalandhaṅkaraṇena andhaṅkaraṇābhyām andhaṅkaraṇaiḥ andhaṅkaraṇebhiḥ
Dativeandhaṅkaraṇāya andhaṅkaraṇābhyām andhaṅkaraṇebhyaḥ
Ablativeandhaṅkaraṇāt andhaṅkaraṇābhyām andhaṅkaraṇebhyaḥ
Genitiveandhaṅkaraṇasya andhaṅkaraṇayoḥ andhaṅkaraṇānām
Locativeandhaṅkaraṇe andhaṅkaraṇayoḥ andhaṅkaraṇeṣu

Compound andhaṅkaraṇa -

Adverb -andhaṅkaraṇam -andhaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria