Declension table of ?anaśvadā

Deva

MasculineSingularDualPlural
Nominativeanaśvadāḥ anaśvadau anaśvadāḥ
Vocativeanaśvadāḥ anaśvadau anaśvadāḥ
Accusativeanaśvadām anaśvadau anaśvadāḥ anaśvadaḥ
Instrumentalanaśvadā anaśvadābhyām anaśvadābhiḥ
Dativeanaśvade anaśvadābhyām anaśvadābhyaḥ
Ablativeanaśvadaḥ anaśvadābhyām anaśvadābhyaḥ
Genitiveanaśvadaḥ anaśvadoḥ anaśvadām anaśvadanām
Locativeanaśvadi anaśvadoḥ anaśvadāsu

Compound anaśvadā -

Adverb -anaśvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria