Declension table of ?anaśnantsāṅgamana

Deva

MasculineSingularDualPlural
Nominativeanaśnantsāṅgamanaḥ anaśnantsāṅgamanau anaśnantsāṅgamanāḥ
Vocativeanaśnantsāṅgamana anaśnantsāṅgamanau anaśnantsāṅgamanāḥ
Accusativeanaśnantsāṅgamanam anaśnantsāṅgamanau anaśnantsāṅgamanān
Instrumentalanaśnantsāṅgamanena anaśnantsāṅgamanābhyām anaśnantsāṅgamanaiḥ anaśnantsāṅgamanebhiḥ
Dativeanaśnantsāṅgamanāya anaśnantsāṅgamanābhyām anaśnantsāṅgamanebhyaḥ
Ablativeanaśnantsāṅgamanāt anaśnantsāṅgamanābhyām anaśnantsāṅgamanebhyaḥ
Genitiveanaśnantsāṅgamanasya anaśnantsāṅgamanayoḥ anaśnantsāṅgamanānām
Locativeanaśnantsāṅgamane anaśnantsāṅgamanayoḥ anaśnantsāṅgamaneṣu

Compound anaśnantsāṅgamana -

Adverb -anaśnantsāṅgamanam -anaśnantsāṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria