Declension table of ?anavithya

Deva

MasculineSingularDualPlural
Nominativeanavithyaḥ anavithyau anavithyāḥ
Vocativeanavithya anavithyau anavithyāḥ
Accusativeanavithyam anavithyau anavithyān
Instrumentalanavithyena anavithyābhyām anavithyaiḥ anavithyebhiḥ
Dativeanavithyāya anavithyābhyām anavithyebhyaḥ
Ablativeanavithyāt anavithyābhyām anavithyebhyaḥ
Genitiveanavithyasya anavithyayoḥ anavithyānām
Locativeanavithye anavithyayoḥ anavithyeṣu

Compound anavithya -

Adverb -anavithyam -anavithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria