Declension table of ?anavekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanavekṣaṇam anavekṣaṇe anavekṣaṇāni
Vocativeanavekṣaṇa anavekṣaṇe anavekṣaṇāni
Accusativeanavekṣaṇam anavekṣaṇe anavekṣaṇāni
Instrumentalanavekṣaṇena anavekṣaṇābhyām anavekṣaṇaiḥ
Dativeanavekṣaṇāya anavekṣaṇābhyām anavekṣaṇebhyaḥ
Ablativeanavekṣaṇāt anavekṣaṇābhyām anavekṣaṇebhyaḥ
Genitiveanavekṣaṇasya anavekṣaṇayoḥ anavekṣaṇānām
Locativeanavekṣaṇe anavekṣaṇayoḥ anavekṣaṇeṣu

Compound anavekṣaṇa -

Adverb -anavekṣaṇam -anavekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria