Declension table of ?anavasthitatva

Deva

NeuterSingularDualPlural
Nominativeanavasthitatvam anavasthitatve anavasthitatvāni
Vocativeanavasthitatva anavasthitatve anavasthitatvāni
Accusativeanavasthitatvam anavasthitatve anavasthitatvāni
Instrumentalanavasthitatvena anavasthitatvābhyām anavasthitatvaiḥ
Dativeanavasthitatvāya anavasthitatvābhyām anavasthitatvebhyaḥ
Ablativeanavasthitatvāt anavasthitatvābhyām anavasthitatvebhyaḥ
Genitiveanavasthitatvasya anavasthitatvayoḥ anavasthitatvānām
Locativeanavasthitatve anavasthitatvayoḥ anavasthitatveṣu

Compound anavasthitatva -

Adverb -anavasthitatvam -anavasthitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria