Declension table of ?anavasthitacittatva

Deva

NeuterSingularDualPlural
Nominativeanavasthitacittatvam anavasthitacittatve anavasthitacittatvāni
Vocativeanavasthitacittatva anavasthitacittatve anavasthitacittatvāni
Accusativeanavasthitacittatvam anavasthitacittatve anavasthitacittatvāni
Instrumentalanavasthitacittatvena anavasthitacittatvābhyām anavasthitacittatvaiḥ
Dativeanavasthitacittatvāya anavasthitacittatvābhyām anavasthitacittatvebhyaḥ
Ablativeanavasthitacittatvāt anavasthitacittatvābhyām anavasthitacittatvebhyaḥ
Genitiveanavasthitacittatvasya anavasthitacittatvayoḥ anavasthitacittatvānām
Locativeanavasthitacittatve anavasthitacittatvayoḥ anavasthitacittatveṣu

Compound anavasthitacittatva -

Adverb -anavasthitacittatvam -anavasthitacittatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria