Declension table of ?anavasthitacitta

Deva

NeuterSingularDualPlural
Nominativeanavasthitacittam anavasthitacitte anavasthitacittāni
Vocativeanavasthitacitta anavasthitacitte anavasthitacittāni
Accusativeanavasthitacittam anavasthitacitte anavasthitacittāni
Instrumentalanavasthitacittena anavasthitacittābhyām anavasthitacittaiḥ
Dativeanavasthitacittāya anavasthitacittābhyām anavasthitacittebhyaḥ
Ablativeanavasthitacittāt anavasthitacittābhyām anavasthitacittebhyaḥ
Genitiveanavasthitacittasya anavasthitacittayoḥ anavasthitacittānām
Locativeanavasthitacitte anavasthitacittayoḥ anavasthitacitteṣu

Compound anavasthitacitta -

Adverb -anavasthitacittam -anavasthitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria