Declension table of ?anavasthitacitta

Deva

MasculineSingularDualPlural
Nominativeanavasthitacittaḥ anavasthitacittau anavasthitacittāḥ
Vocativeanavasthitacitta anavasthitacittau anavasthitacittāḥ
Accusativeanavasthitacittam anavasthitacittau anavasthitacittān
Instrumentalanavasthitacittena anavasthitacittābhyām anavasthitacittaiḥ anavasthitacittebhiḥ
Dativeanavasthitacittāya anavasthitacittābhyām anavasthitacittebhyaḥ
Ablativeanavasthitacittāt anavasthitacittābhyām anavasthitacittebhyaḥ
Genitiveanavasthitacittasya anavasthitacittayoḥ anavasthitacittānām
Locativeanavasthitacitte anavasthitacittayoḥ anavasthitacitteṣu

Compound anavasthitacitta -

Adverb -anavasthitacittam -anavasthitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria