Declension table of ?anavasthitā

Deva

FeminineSingularDualPlural
Nominativeanavasthitā anavasthite anavasthitāḥ
Vocativeanavasthite anavasthite anavasthitāḥ
Accusativeanavasthitām anavasthite anavasthitāḥ
Instrumentalanavasthitayā anavasthitābhyām anavasthitābhiḥ
Dativeanavasthitāyai anavasthitābhyām anavasthitābhyaḥ
Ablativeanavasthitāyāḥ anavasthitābhyām anavasthitābhyaḥ
Genitiveanavasthitāyāḥ anavasthitayoḥ anavasthitānām
Locativeanavasthitāyām anavasthitayoḥ anavasthitāsu

Adverb -anavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria