Declension table of ?anavasthita

Deva

NeuterSingularDualPlural
Nominativeanavasthitam anavasthite anavasthitāni
Vocativeanavasthita anavasthite anavasthitāni
Accusativeanavasthitam anavasthite anavasthitāni
Instrumentalanavasthitena anavasthitābhyām anavasthitaiḥ
Dativeanavasthitāya anavasthitābhyām anavasthitebhyaḥ
Ablativeanavasthitāt anavasthitābhyām anavasthitebhyaḥ
Genitiveanavasthitasya anavasthitayoḥ anavasthitānām
Locativeanavasthite anavasthitayoḥ anavasthiteṣu

Compound anavasthita -

Adverb -anavasthitam -anavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria