Declension table of ?anavasthāyinī

Deva

FeminineSingularDualPlural
Nominativeanavasthāyinī anavasthāyinyau anavasthāyinyaḥ
Vocativeanavasthāyini anavasthāyinyau anavasthāyinyaḥ
Accusativeanavasthāyinīm anavasthāyinyau anavasthāyinīḥ
Instrumentalanavasthāyinyā anavasthāyinībhyām anavasthāyinībhiḥ
Dativeanavasthāyinyai anavasthāyinībhyām anavasthāyinībhyaḥ
Ablativeanavasthāyinyāḥ anavasthāyinībhyām anavasthāyinībhyaḥ
Genitiveanavasthāyinyāḥ anavasthāyinyoḥ anavasthāyinīnām
Locativeanavasthāyinyām anavasthāyinyoḥ anavasthāyinīṣu

Compound anavasthāyini - anavasthāyinī -

Adverb -anavasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria