Declension table of ?anavastha

Deva

MasculineSingularDualPlural
Nominativeanavasthaḥ anavasthau anavasthāḥ
Vocativeanavastha anavasthau anavasthāḥ
Accusativeanavastham anavasthau anavasthān
Instrumentalanavasthena anavasthābhyām anavasthaiḥ anavasthebhiḥ
Dativeanavasthāya anavasthābhyām anavasthebhyaḥ
Ablativeanavasthāt anavasthābhyām anavasthebhyaḥ
Genitiveanavasthasya anavasthayoḥ anavasthānām
Locativeanavasthe anavasthayoḥ anavastheṣu

Compound anavastha -

Adverb -anavastham -anavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria