Declension table of ?anavasitā

Deva

FeminineSingularDualPlural
Nominativeanavasitā anavasite anavasitāḥ
Vocativeanavasite anavasite anavasitāḥ
Accusativeanavasitām anavasite anavasitāḥ
Instrumentalanavasitayā anavasitābhyām anavasitābhiḥ
Dativeanavasitāyai anavasitābhyām anavasitābhyaḥ
Ablativeanavasitāyāḥ anavasitābhyām anavasitābhyaḥ
Genitiveanavasitāyāḥ anavasitayoḥ anavasitānām
Locativeanavasitāyām anavasitayoḥ anavasitāsu

Adverb -anavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria