Declension table of ?anavasita

Deva

MasculineSingularDualPlural
Nominativeanavasitaḥ anavasitau anavasitāḥ
Vocativeanavasita anavasitau anavasitāḥ
Accusativeanavasitam anavasitau anavasitān
Instrumentalanavasitena anavasitābhyām anavasitaiḥ anavasitebhiḥ
Dativeanavasitāya anavasitābhyām anavasitebhyaḥ
Ablativeanavasitāt anavasitābhyām anavasitebhyaḥ
Genitiveanavasitasya anavasitayoḥ anavasitānām
Locativeanavasite anavasitayoḥ anavasiteṣu

Compound anavasita -

Adverb -anavasitam -anavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria