Declension table of ?anavaruddhā

Deva

FeminineSingularDualPlural
Nominativeanavaruddhā anavaruddhe anavaruddhāḥ
Vocativeanavaruddhe anavaruddhe anavaruddhāḥ
Accusativeanavaruddhām anavaruddhe anavaruddhāḥ
Instrumentalanavaruddhayā anavaruddhābhyām anavaruddhābhiḥ
Dativeanavaruddhāyai anavaruddhābhyām anavaruddhābhyaḥ
Ablativeanavaruddhāyāḥ anavaruddhābhyām anavaruddhābhyaḥ
Genitiveanavaruddhāyāḥ anavaruddhayoḥ anavaruddhānām
Locativeanavaruddhāyām anavaruddhayoḥ anavaruddhāsu

Adverb -anavaruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria