Declension table of anavarata

Deva

MasculineSingularDualPlural
Nominativeanavarataḥ anavaratau anavaratāḥ
Vocativeanavarata anavaratau anavaratāḥ
Accusativeanavaratam anavaratau anavaratān
Instrumentalanavaratena anavaratābhyām anavarataiḥ anavaratebhiḥ
Dativeanavaratāya anavaratābhyām anavaratebhyaḥ
Ablativeanavaratāt anavaratābhyām anavaratebhyaḥ
Genitiveanavaratasya anavaratayoḥ anavaratānām
Locativeanavarate anavaratayoḥ anavarateṣu

Compound anavarata -

Adverb -anavaratam -anavaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria