Declension table of ?anavapṛgṇā

Deva

FeminineSingularDualPlural
Nominativeanavapṛgṇā anavapṛgṇe anavapṛgṇāḥ
Vocativeanavapṛgṇe anavapṛgṇe anavapṛgṇāḥ
Accusativeanavapṛgṇām anavapṛgṇe anavapṛgṇāḥ
Instrumentalanavapṛgṇayā anavapṛgṇābhyām anavapṛgṇābhiḥ
Dativeanavapṛgṇāyai anavapṛgṇābhyām anavapṛgṇābhyaḥ
Ablativeanavapṛgṇāyāḥ anavapṛgṇābhyām anavapṛgṇābhyaḥ
Genitiveanavapṛgṇāyāḥ anavapṛgṇayoḥ anavapṛgṇānām
Locativeanavapṛgṇāyām anavapṛgṇayoḥ anavapṛgṇāsu

Adverb -anavapṛgṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria